Sanatan Board Of India

×
Menu
Home

""

|| || || || || || || || ||


(Google Translator has been used to translate the content from English. In case of any mis-translations, inform us in "Contact Us" section for correction.)

सनातनमण्डलस्य उद्देश्यं

सनातनमण्डलस्य गठनं विशिष्टप्रयोजनार्थं भविष्यति, येषु केचन निम्नलिखितरूपेण भवितुम् अर्हन्ति-

  1. सनातनधर्मस्य सनातनधर्मस्य च वैश्विकस्तरस्य निरन्तरं आक्रमणानां, सनातनधर्मस्य, मुश्रिकाणां च विरुद्धं क्रियमाणानां षड्यंत्राणां सामना कर्तुं सनातनजनाः सज्जीकर्तुं।
  2. भारतात् बहिः निवसतां सनातनानां सुरक्षां प्रगतेः च कृते वसुधैव कुतुम्बकम् इत्यस्य भावनां मनसि कृत्वा कार्यं कर्तुं।
  3. दानसेवायै च दानं दत्तराष्ट्रस्य सर्वाणि धार्मिकस्थानानि, भूमिः, सम्पत्तिः इत्यादयः नियन्त्रयितुं, परिपालयितुं च।
  4. धार्मिकस्थल, धार्मिक सम्पत्ति इत्यादिसम्बद्धविवादनिराकरणाय
  5. सनातन बोर्डस्य निर्माणात् पूर्वं यदि कस्यापि धार्मिकसम्पत्त्याः धार्मिकस्थानस्य वा दुरुपयोगः अभवत् अथवा धार्मिकसम्पत्त्याः क्षतिः अभवत् तर्हि एतादृशानां सर्वेषां धार्मिकस्थानानां सम्पत्तिनां च क्षतिं मूल्याङ्कनं कृत्वा समुचितं कार्यवाही करणीयम्।
  6. सनातनमण्डलस्य गठनं एकस्य निरीक्षकदलस्य रूपेण भविष्यति यत् विधायिका, न्यायपालिका, संचारः, कार्यकारिणी च दिशाहीनाः न भवेयुः परन्तु तेषां कार्ये हस्तक्षेपं न करिष्यति।
  7. सनातनधर्मस्य संरक्षकरूपेण सनातनमण्डलस्य निर्माणं भविष्यति परन्तु सनातनधर्मस्य धार्मिककार्येषु किमपि प्रकारेण हस्तक्षेपं न करिष्यति।
  8. सनातनसमाजं एकीकृतं स्थापयितुं, विभिन्नानां विश्वासानां, सम्प्रदायानां, समुदायानाम्, विचारधाराणां च मध्ये सामञ्जस्यं स्थापयित्वा तेषां सम्मानं कृत्वा, जाति-वर्ण-लिंग-भाषा-आदि-आधारित-किमपि भेदभावं निवारयितुं।
  9. नैतिकता, मानवता, धर्म आदि विषये नागरिकेषु जागरूकतां स्थापयितुं।
  10. नानाप्रत्ययसम्प्रदायसमुदायादिषु यत्किमपि प्रकारं कुप्रथं अन्धविश्वासं वा प्रति नागरिकान् शिक्षितुं।

-----------------------------------------------------------------

1. सनातन बोर्ड की संरचना

सनातनमण्डलस्य गठनं चतुर्षु स्तरेषु भविष्यति-

  1. अस्थाई सनातन बोर्ड
  2. जनपद सनातन बोर्ड
  3. राज्य सनातन बोर्ड
  4. राष्ट्रीय सनातन बोर्ड

 जनपद सनातन बोर्ड के सदस्य सीधे जनता के द्वारा चुने जाएंगे.

राज्य सनातन बोर्ड के सदस्यों का चयन जनपद सनातन बोर्ड के सदस्यों के द्वारा किया जाएगा.

राष्ट्रिय सनातनमण्डलस्य सदस्यानां चयनं राज्यसनातनमण्डलस्य सदस्यैः करिष्यते।

सनातनमण्डलस्य गठनस्य नियमाः एतादृशरीत्या निर्मिताः भविष्यन्ति यत् सदस्यचयनस्य पूर्णपारदर्शितायाः अनुसरणं भवति।

सनातनमण्डलस्य गठनस्य नियमाः एतादृशेन निर्मिताः भविष्यन्ति यत् कोऽपि अयोग्यः व्यक्तिः धनस्य वा मांसपेशीशक्तिं वा उपयोगेन सनातनमण्डलस्य सदस्यः न भवितुम् अर्हति।

सनातनमण्डलस्य निर्माणस्य नियमाः एतादृशरीत्या निर्मिताः भविष्यन्ति यत् कोऽपि सनातनदेशद्रोही अथवा तस्य परिवारस्य सदस्याः सनातनमण्डलस्य सदस्याः न भवितुम् अर्हन्ति।

सनातनमण्डलस्य निर्माणस्य नियमाः एतादृशरीत्या निर्मिताः भविष्यन्ति यत् कस्यचित् व्यक्तिस्य सदस्यत्वे वा न भवितुं वा जातिः, सम्प्रदायः, लिंगः, वर्णः, भाषा वा व्यवसायः वा किमपि भूमिकां न निर्वहति।

-----------------------------------------------------------------

2. अस्थाई सनातन बोर्ड का गठन

उपर्युक्तानां त्रयाणां सनातनमण्डलानां निर्माणार्थं भारतसर्वकारेण तथा भारतस्य प्रबुद्धसनातानीनागरिकैः अस्थायी सनातनमण्डलस्य निर्माणं भविष्यति।

अस्थायी सनातन बोर्डस्य गठनं अधिकतमं वर्षद्वयं यावत् भविष्यति, तस्य कार्यकालः कस्यापि परिस्थितौ न विस्तारितः भविष्यति।

अस्थायी सनातनमण्डलस्य गठनात् वर्षद्वयान्तरे भारतस्य प्रत्येकस्मिन् मण्डले “जिल्लासनातनमण्डलस्य” गठनं अनिवार्यतया कर्तव्यं भविष्यति।

अस्थायी सनातनमण्डलस्य गठनात् वर्षद्वयस्य अन्तः "जनपदसनातनमण्डलस्य" साहाय्येन भारतस्य प्रत्येकस्मिन् राज्ये "राज्यसनातनमण्डलस्य" गठनं अनिवार्यतया करिष्यति।

अस्थायी सनातनमण्डलस्य कार्यकालस्य समाप्तेः पूर्वं सर्वे राज्यसनातनमण्डलाः मिलित्वा "राष्ट्रीयसनातनमण्डलस्य" निर्माणं करिष्यन्ति ।

अस्थायी सनातनमण्डलस्य गठनानन्तरं भारतस्य सर्वासु धार्मिकसम्पत्त्याः सर्वेक्षणं आरभणीयम्। एतत् सर्वेक्षणं वर्षद्वयेन समाप्तं भविष्यति इति अपेक्षा भविष्यति।

अस्थायी सनातनमण्डलेन धार्मिकसम्पत्त्याः सर्वेक्षणे केन्द्रसर्वकारः राज्यसर्वकारश्च सहायतां कर्तुं बाध्यः भविष्यति।

कस्यापि धार्मिकसम्पत्त्याः विषये किमपि विवादस्य सन्दर्भे अस्थायी सनातनमण्डलं विवादस्य सूचीं करिष्यति। अस्थायी सनातन बोर्डस्य धार्मिकसम्पत्त्याः सम्बद्धविवादेषु निर्णयस्य अधिकारः न भविष्यति परन्तु धार्मिकसम्पत्त्याः किमपि हानिः न भवेत् इति आवश्यकपदं ग्रहीतुं अधिकारः भविष्यति।

स्थायी सनातन बोर्ड के गठन के बाद सभी विवादों के निराकरण के अधिकार सम्बन्धित जिला सनातन बोर्ड के हस्तांतरित किया जाएगा।

अस्थायी सनातन बोर्डस्य सदस्याः अस्थायी बोर्डस्य विघटनानन्तरं जिला, राज्य अथवा राष्ट्रीय सनातन बोर्डस्य सदस्याः भवितुम् अर्हन्ति परन्तु प्रत्यक्षतया कस्यापि बोर्डस्य अध्यक्षः भवितुम् पात्राः न भविष्यन्ति।

-----------------------------------------------------------------

3. जनपद सनातन बोर्ड का गठन

भारतस्य प्रत्येकस्य राज्यस्य प्रत्येकस्मिन् मण्डले "जिल्ला सनातन बोर्ड" इत्यस्य नाम्ना सनातनमण्डलस्य निर्माणं भविष्यति।

भारतस्य जन्मजाताः सनातानी नागरिकाः एव जिला सनातन बोर्डस्य सदस्याः भवितुम् अर्हन्ति।

ये भारतस्य नागरिकाः जन्मतः सनातनाः न सन्ति किन्तु सनातनधर्मस्य प्रति भक्त्याः कारणात् न्यूनातिन्यूनं पञ्चदशवर्षपर्यन्तं निर्बाधरूपेण सनातनधर्मस्य सेवां कुर्वन्तः सन्ति ते विशेषपरिस्थितौ जिलासनातनमण्डलस्य सदस्याः भवितुम् अर्हन्ति।

जिला सनातन बोर्ड के सदस्य होने के लिए न्यूनतम शैक्षणिक योग्यता स्नातक होंगी।

जिलासनातनमण्डलस्य सदस्यत्वं प्राप्तुं संस्कृतभाषायां भाषणं अनिवार्ययोग्यता भविष्यति।

प्रत्येकं मण्डले सनातनमण्डले न्यूनातिन्यूनं अष्टसदस्याः भविष्यन्ति।

जिलासनातनमण्डले न्यूनातिन्यूनं चत्वारिंशत् प्रतिशतं महिलासदस्याः भविष्यन्ति।

सनातनधर्मस्य शाखारूपेण चिह्नितानां सर्वेषां सम्प्रदायानां वा समुदायानाम् जिला सनातनमण्डलस्य सदस्यत्वस्य समानः अवसरः भवेत्। तदर्थं न्यूनातिन्यूनं चत्वारिंशत् प्रतिशतं सदस्याः भारतस्य संविधानानुसारं पिछड़ा-अनुसूचित-वर्गत्वेन चिह्नितानां सनातनधर्म-सदस्यानां मध्ये भवेयुः।

जिला सनातन बोर्ड के अध्यक्ष का चयन जिला सनातन बोर्ड के सदस्यों के बहुमत के आधार पर किया जाएगा।

समुदायस्य व्यक्तिः अधिकतमं द्वौ वारौ क्रमशः जिलासनातनमण्डलस्य अध्यक्षत्वेन निर्वाचितः भवितुम् अर्हति ।

-----------------------------------------------------------------

4. राज्य सनातन बोर्ड का गठन

भारतस्य प्रत्येकस्मिन् राज्ये "राज्य सनातन बोर्ड" इत्यस्य नाम्ना सनातन बोर्डस्य गठनं भविष्यति।

राज्यसनातनमण्डले तस्य राज्यस्य प्रत्येकस्य जिलासनातनमण्डलस्य अध्यक्षस्य सदस्यत्वेन चयनं भविष्यति।

जिलासनातनमण्डलात् चयनितसदस्यानां अतिरिक्तं जिलासनातनमण्डलात् चयनितसदस्यानां कुलसंख्यायाः दशप्रतिशतं समाजस्य एतादृशानां प्रतिष्ठितानाम् आदरणीयनागरिकाणां मध्ये चयनं भविष्यति ये कस्यापि सनातनमण्डलस्य सदस्याः न सन्ति किन्तु सदस्यतां प्राप्तुं योग्याः सन्ति। एते सदस्याः राज्यसनातनमण्डलस्य अध्यक्षस्य उपाध्यक्षस्य च चयनार्थं मतदानस्य भागं ग्रहीतुं विहाय सनातनमण्डलस्य अन्येषु कार्येषु भागं ग्रहीतुं न शक्नुवन्ति।

राज्यसनातनमण्डलस्य अध्यक्षस्य चयनं सर्वैः सदस्यैः गुप्तमतदानद्वारा भविष्यति।

राज्यसनातनमण्डलस्य अध्यक्षस्य कार्यकालः चतुर्वर्षं भविष्यति।

राज्यसनातनमण्डलस्य अध्यक्षः अधिकतमं द्वौ वारौ निर्वाचितः भवितुम् अर्हति ।

राज्यसनातनमण्डलस्य उपाध्यक्षः भविष्यति यस्य चयनं सर्वैः सदस्यैः गुप्तमतदानद्वारा भविष्यति।

राज्यसनातनमण्डलस्य उपाध्यक्षस्य कार्यकालः चतुर्वर्षः भविष्यति।

राज्यसनातनमण्डलस्य उपाध्यक्षत्वेन अधिकतमं द्वौ वारौ कश्चन व्यक्तिः निर्वाचितः भवितुम् अर्हति ।

एकस्यैव परिवारस्य द्वौ सदस्यौ एकत्रैव राज्यसनातनमण्डलस्य सदस्यौ न भवितुमर्हति।

एकस्यैव परिवारस्य द्वौ सदस्यौ क्रमशः द्विवारं राज्यसनातनमण्डलस्य सदस्यौ भवितुम् न शक्नुवन्ति।

-----------------------------------------------------------------

5. राष्ट्रीय सनातन बोर्डस्य गठनं

 "राष्ट्रीय सनातन बोर्ड" इत्यस्य नामधेयेन भारतीयस्य सनातन बोर्डस्य गठनं भविष्यति।

राष्ट्रीयसनातनमण्डले प्रत्येकं राज्यसनातनमण्डलात् सदस्यद्वयं चयनं भविष्यति।

राज्यसनातनमण्डलेन चयनितसदस्यानां अतिरिक्तं राज्यसनातनमण्डलेन चयनितसदस्यानां कुलसंख्यायाः दशप्रतिशतं समाजस्य एतादृशानां प्रख्यातानाम् आदरणीयनागरिकाणां मध्ये चयनं भविष्यति ये कस्यापि सनातनमण्डलस्य सदस्याः न सन्ति किन्तु सदस्यतां प्राप्तुं योग्याः सन्ति। एते सदस्याः राष्ट्रियसनातनमण्डलस्य अध्यक्षस्य उपाध्यक्षस्य च चयनार्थं मतदानस्य भागं ग्रहीतुं विहाय सनातनमण्डलस्य अन्येषु कार्येषु भागं ग्रहीतुं न शक्नुवन्ति।

भारतात् बहिः अन्येषु देशेषु उपस्थिताः सनातनधर्मसमूहाः स्वधर्मप्रमुखानाम् चयनं कर्तुं समर्थाः भविष्यन्ति तथा च एते धर्मप्रमुखाः भारतीयराष्ट्रीयसनातनमण्डलस्य मानदसदस्याः भविष्यन्ति।

भारतस्य राष्ट्रपतिः, प्रधानमन्त्री, मुख्यन्यायाधीशः च राष्ट्रियसनातनमण्डलस्य स्वाभाविकसदस्याः भविष्यन्ति। एते जनाः अध्यक्षस्य उपराष्ट्रपतिस्य च चयनार्थं मतदानस्य भागं ग्रहीतुं विहाय सनातनमण्डलस्य अन्येषु कार्येषु भागं न गृह्णन्ति।

राष्ट्रिय सनातनमण्डलस्य अध्यक्षस्य चयनं राष्ट्रियसनातनमण्डलस्य सर्वैः सदस्यैः गुप्तमतपत्रपद्धत्या क्रियते।

राष्ट्रिय सनातनमण्डलस्य अध्यक्षस्य कार्यकालः चतुर्वर्षं भविष्यति।

सनातनमण्डलस्य अध्यक्षः अधिकतमं द्वौ वारौ निर्वाचितः भवितुम् अर्हति ।

राष्ट्रियसनातनमण्डलस्य चत्वारः उपाध्यक्षाः भविष्यन्ति येषां चयनं राष्ट्रियसनातनमण्डलस्य सर्वैः सदस्यैः गुप्तमतपत्रपद्धत्या भविष्यति।

राष्ट्रीयसनातनमण्डलस्य उपाध्यक्षाणां कार्यकालः चतुर्वर्षं भविष्यति।

राष्ट्रीयसनातनमण्डलस्य उपाध्यक्षत्वेन अधिकतमं द्वौ वारौ कश्चन व्यक्तिः निर्वाचितः भवितुम् अर्हति ।

एकस्यैव परिवारस्य द्वौ सदस्यौ युगपत् राष्ट्रियसनातनमण्डलस्य सदस्यौ न भवितुमर्हतः।

एकस्यैव परिवारस्य द्वौ सदस्यौ क्रमशः द्विवारं राष्ट्रियसनातनमण्डलस्य सदस्यौ भवितुम् न शक्नुवन्ति।

राष्ट्रिय सनातनमण्डलस्य मानदसदस्यानां अध्यक्षस्य उपाध्यक्षस्य वा चयनार्थं मतदानस्य अधिकारः न भविष्यति, परन्तु विशेषपरिस्थितौ आवश्यकता चेत् अन्यसदस्यानां अनुमतिं प्राप्य मानदसदस्यानां मतदानस्य अधिकारः दातुं शक्यते।

-----------------------------------------------------------------

6. सनातन बोर्डस्य सदस्यत्वेन नियुक्ति वा सदस्यत्वेन वा अयोग्यता

सनातन बोर्डस्य सदस्यः व्यक्तिः न क्रियते यदि -

सः सनातनधर्मस्य अनुयायी न भवेत् अथवा न्यूनातिन्यूनं पञ्चदशवर्षेभ्यः आधिकारिकतया सनातनधर्मस्य अनुयायी न भवेत्।

सप्ततिः प्रतिशतं बोर्डसदस्याः तस्य नियुक्तेः विरोधं कुर्वन्ति ।

अन्येषु सनातनधर्मेषु जाति-धर्म-लिंग-वर्ण-आर्थिक-शारीरिक-दशा, भाषा, व्यवसाय-नागरिकता-आदि-आधारेण भेदभावं कृत्वा दोषी सिद्धः भवितुमर्हति।

स च भ्रष्टाचारप्रकारेण अभियोगः कर्तव्यः, न च तादृशे आरोपे निर्दोषः सिद्धः भवेत् ।

तस्य कुटुम्बस्य कस्यचित् सदस्यस्य किमपि प्रकारस्य भ्रष्टाचारस्य आरोपः भवेत् तथा च सः तादृशे आरोपे निर्दोषः न सिद्धः भवितुम् अर्हति स्म ।

तस्य व्यक्तिस्य विरुद्धं गम्भीरप्रकृतेः प्रकरणं लम्बितम् अस्ति ।

तस्य परिवारस्य कस्यचित् सदस्यस्य विरुद्धं गम्भीरप्रकृतेः प्रकरणं लम्बितम् अस्ति ।

तस्य व्यक्तिस्य परिवारस्य कोऽपि सदस्यः सम्प्रति कस्यापि सनातनमण्डलस्य सदस्यः अस्ति ।

तस्य व्यक्तिस्य कुटुम्बस्य कोऽपि सदस्यः सक्रियराजनीत्यां भवितव्यः ।

-----------------------------------------------------------------

 7. राष्ट्रीय सनातन बोर्डके अध्यक्ष का पद त्याग

राष्ट्रियसनातनमण्डलस्य अध्यक्षः प्रधानमन्त्रिणः, न्यायस्य, उपराष्ट्रपतयः च सम्बोधयन् स्वपदात् त्यागपत्रं दातुं शक्नोति, यद्यपि सः अग्रिमराष्ट्रपतिनियुक्तिपर्यन्तं स्वपदं धारयिष्यति।

यः अध्यक्षः त्यागपत्रं ददाति सः स्वजीवने पुनः अध्यक्षः भवितुम् अर्हति न भविष्यति।

----------------------------------------------------------------- 

8. राष्ट्रीय सनातन बोर्ड के उपाध्यक्षों अथवा सदस्यों का पद त्याग

उपाध्यक्षः राष्ट्रियसनातनमण्डलस्य सदस्याः च राष्ट्रपतिं सम्बोधयित्वा स्वपदात् त्यागपत्रं दातुं शक्नुवन्ति। यः उपराष्ट्रपतिः राजीनामा ददाति सः स्वजीवने पुनः राष्ट्रपतिः उपराष्ट्रपतिः वा भवितुम् अर्हति न भविष्यति।

-----------------------------------------------------------------

9. राज्य सनातन बोर्ड के अध्यक्ष का पद त्याग

सः राष्ट्रीयसनातनमण्डलस्य अध्यक्षं सम्बोधयित्वा स्वपदं त्यक्तुम् अर्हति तथापि अग्रिमस्य अध्यक्षस्य नियुक्तिः यावत् अथवा तस्य त्यागपत्रस्य स्वीकारः न भवति तावत् सः पदं धारयिष्यति। यः अध्यक्षः त्यागपत्रं ददाति सः स्वजीवने पुनः अध्यक्षः भवितुम् अर्हति न भविष्यति।

-----------------------------------------------------------------

10. राज्य सनातन बोर्ड के उपाध्यक्षों अथवा सदस्यों का पद त्याग

राष्ट्रिय-राज्यसनातनमण्डलस्य अध्यक्षान् सम्बोधयन् राज्यसनातनमण्डलस्य उपाध्यक्षः सदस्याः च स्वपदात् त्यागपत्रं दातुं समर्थाः भविष्यन्ति। यः उपराष्ट्रपतिः राजीनामा ददाति सः स्वजीवने पुनः राष्ट्रपतिः उपराष्ट्रपतिः वा भवितुम् अर्हति न भविष्यति।

-----------------------------------------------------------------

11. जनपद सनातन बोर्ड के अध्यक्ष का पद त्याग

सः राष्ट्रियराज्यसनातनमण्डलस्य अध्यक्षं सम्बोधयित्वा स्वपदात् राजीनामा दातुं शक्नोति तथापि अग्रिमराष्ट्रपतिनियुक्तिपर्यन्तं वा राजीनामा स्वीकृत्य वा यावत् सः स्वपदं धारयिष्यति। यः अध्यक्षः राजीनामा ददाति सः आगामिदशवर्षपर्यन्तं पुनः अध्यक्षः उपाध्यक्षः वा भवितुम् अर्हति न भविष्यति।

-----------------------------------------------------------------

12. जनपद सनातन बोर्ड के उपाध्यक्षों अथवा सदस्यों का पद त्याग

राष्ट्रीय, राज्य एवं जनपद सनातन बोर्ड के अध्यक्षों को सम्बोधित करते हुए राज्य सनातन बोर्ड के उपाध्यक्ष एवं सदस्य अपना पद त्याग सकेंगे. त्यागपत्र देने वाले उपाध्यक्ष अगले दस वर्षों तक पुनः अध्यक्ष अथवा उपाध्यक्ष बनने की पात्रता नहीं रखेंगे.

-----------------------------------------------------------------

13. राष्ट्रीय सनातन बोर्ड के अध्यक्ष का हटाया जाना

राष्ट्रीय सनातन बोर्डस्य अध्यक्षं निष्कासयितुं शक्यते यदि..

१. अविश्वासप्रस्तावः न्यूनातिन्यूनं द्वितीयतृतीयभागस्य बोर्डसदस्यानां हस्ताक्षरेण पारितः भवति।

२. यदि सः खण्डे (6) निर्दिष्टेषु कस्यापि अयोग्यतायाः पीडितः इति आरोपः भवति, तर्हि बोर्डस्य सदस्यानां द्वितीयतृतीयांशात् न्यूनेन न हस्ताक्षरितेन संकल्पेन।

-----------------------------------------------------------------

14. अध्यक्ष, उपाध्यक्ष अथवा सदस्य का हटाया जाना

खण्ड (6) मध्ये निर्दिष्टेषु कस्यापि अयोग्यतायाः पीडितः राष्ट्रीयसनातनमण्डलस्य अध्यक्षस्य अतिरिक्तं अन्यस्य कस्यचित् बोर्डस्य अध्यक्षस्य, उपाध्यक्षस्य सदस्यस्य च निष्कासनार्थं पर्याप्तं कारणं भविष्यति।

-----------------------------------------------------------------

-----------------------------------------------------------------

सनातन बोर्ड के द्वारा धर्मस्थलों तथा धार्मिक सम्पत्तियों का संरक्षण

  1. धर्मस्थल सर्वेक्षण:

प्रत्येकं मण्डलं सनातनमण्डलं तस्य मण्डलस्य सीमान्तर्गतानां धार्मिकस्थानानां सर्वेक्षणं कृत्वा सूचीं करिष्यति।

सर्वाणि सर्वेक्षणानि राज्यस्य राष्ट्रियसनातनमण्डलाय च अनिवार्यतया उपलब्धानि भविष्यन्ति।

सर्वेक्षणं प्रतिवर्षद्वयेन वा कदापि उच्चपरिषदः निर्देशानुसारं वा भविष्यति।

धार्मिकस्थानानां सर्वेक्षणं निम्नलिखित (विस्तृत) बिन्दुषु कर्तव्यम् ।

धर्मस्थानस्य प्रयोजनम् ।

धार्मिकस्थानस्य कुलसम्पत्तयः ।

धर्मस्थानस्य कुल आयः आयस्रोताश्च।

धर्मस्थानस्य कुलव्ययः व्ययस्रोताः च।

धार्मिकस्थाने कार्यं कुर्वतां कर्मचारिणां संख्या।

सनातन धर्म तथा सनातन धर्म के हित में धार्मिक स्थानों द्वारा किया जा रहा कार्य।

सर्वेक्षणस्य अन्तर्गतं यदि धार्मिकपरिषदानां निर्माणात् पूर्वं विभिन्नेषु धार्मिकस्थानेषु धार्मिकसम्पत्तौ वा किमपि परिवर्तनं कृतम् अस्ति तर्हि एतादृशानां धार्मिकस्थानानां पृथक् सूचीं कृत्वा परिवर्तनं च निर्मीयन्ते।

यदि एतादृशेन परिवर्तनेन धार्मिकस्थानेषु धार्मिकसम्पत्तौ वा किमपि क्षतिः अभवत् तर्हि विस्तृतसूची क्रियते ।

एतादृशस्य कस्यापि परिवर्तनस्य उत्तरदायी अधिकारिणः, संस्थाः इत्यादीनां सूची निर्मितं भविष्यति।

अन्याः सूचनाः या विशिष्टाः न सन्ति किन्तु विहिताः भवितुम् अर्हन्ति ते अपि सर्वेक्षणस्य भागः करणीयाः ।

  1. धार्मिकस्थानविवादनिराकरणम् :

कस्यापि धार्मिकसम्पत्त्याः स्वामित्वविषये कस्यापि विवादस्य सन्दर्भे सनातनमण्डलस्य निर्णयं कर्तुं न्यायालयस्य समानाः अधिकाराः भविष्यन्ति।

यस्मिन् सन्दर्भे जिला सनातनमण्डलेन विवादस्य निराकरणं न भवति तर्हि राज्यसनातनमण्डलेन विवादस्य निराकरणार्थं एकस्य वा अधिकस्य अधिकारिणां समितिः गठिता भविष्यति।

असन्तुष्टपक्षेभ्यः राष्ट्रियसनातनमण्डलस्य समक्षं अपीलस्य अधिकारः भविष्यति।

राष्ट्रीयसनातनमण्डलस्य निर्णयः अन्तिमः भविष्यति, तस्य आव्हानं कस्मिन् अपि न्यायालये कर्तुं न शक्यते, न च सर्वकारेण तस्य हस्तक्षेपः कर्तुं शक्यते।

सरकारीभूमिषु धार्मिकविवादस्य सन्दर्भे सनातनमण्डलस्य निर्णयः सर्वकाराय बाध्यकारी भविष्यति।

सनातन बोर्डस्य गठनात् पूर्वं सर्वकारेण वा अन्यैः संस्थाभिः धार्मिकस्थानेषु धार्मिकसम्पत्तौ वा यत्किमपि क्षतिः भवति तदर्थं सम्बन्धितपक्षेषु दण्डात्मककार्याणि कर्तुं अधिकारः भविष्यति। अपि च सर्वाणि सम्पत्तिषु पुनः स्वामित्वं प्राप्तुं बोर्डस्य कर्तव्यं भविष्यति।

  1. ऐतिहासिकदोषस्य सुधारः :

ऐतिहासिकदृष्ट्या येषां धार्मिकसम्पत्त्याः दुरुपयोगः सर्वकारेण स्वनियन्त्रणे कृत्वा कृतः, धार्मिकसम्पत्त्याः उपयोगः सर्वकारेण वा अन्यप्रयोजनाय वा कृतः, धार्मिकसम्पत्त्याः दुर्भावनापूर्णकार्येण वा शक्तिदुरुपयोगेन वा क्षतिग्रस्ताः एतादृशानां सर्वेषां सम्पत्तिनां धार्मिकस्थानानां वा सूची सर्वैः सनातनमण्डलैः अनिवार्यतया निर्मितं भविष्यति।

वर्तमानपरिदृश्यानुसारं सर्वेषां हानिनां मूल्याङ्कनं भविष्यति, अपराधिनां सूची च निर्मितं भविष्यति।

राष्ट्रीयराज्यसनातनमण्डलयोः अपराधिभ्यः आर्थिकहानिः प्राप्तुं समुचितकार्याणि कर्तुं अधिकारः भविष्यति तथा च अपराधिनां अनुपस्थितौ स्ववंशजानां वा लाभार्थिभ्यः वा आर्थिकहानिः पुनः प्राप्तुं शक्यते।

आरोपस्य गम्भीरप्रकृतेः प्रकरणेषु सनातनमण्डलस्य राष्ट्रियन्यायसंहितानुसारं अपराधिनां दण्डस्य अधिकारः भविष्यति तथा च न्यायालयेन दत्तनिर्णयानां इव सनातनमण्डलेन दत्तनिर्णयानां अनुसरणं कर्तुं सर्वकारः बाध्यः भविष्यति।

  1. धार्मिकस्थानपञ्जीकरणम् :

भारते स्थितानां सर्वेषां धार्मिकस्थानानां, येषां सर्वेक्षणं कृत्वा विभिन्नैः राज्यसनातनमण्डलैः सूचीकृतं, तेषां पञ्जीकरणं राष्ट्रियसनातनमण्डलेन भविष्यति।

प्रत्येकं नवीनं धार्मिकस्थानं, धार्मिकप्रयोजनार्थं प्रयुक्तं सम्पत्तिं, धार्मिकप्रयोजनार्थं दानं कृतं सम्पत्तिं च तथैव पञ्जीकरणं भविष्यति।

सर्वकारेण चालितानां धार्मिकस्थानानां पञ्जीकरणं सनातनमण्डलेन सह अपि भविष्यति।

एतादृशाः धार्मिकस्थानानि सम्पत्तिः च ये सनातनमण्डलस्य अधिकारक्षेत्रे सन्ति परन्तु सम्प्रति अन्यसंस्थानां अधीनाः सन्ति, तेषां पञ्जीकरणं अपि भविष्यति।

  1. राष्ट्रीय धार्मिक स्थल पञ्जीकरण तथा सर्वेक्षण:

पवित्र धाम, ज्योतिर्लिंग एवं राष्ट्रीय महत्त्व के धार्मिक स्थलों का अलग से पंजीयन किया जाकर इनका सर्वेक्षण राष्ट्रीय सनातन बोर्ड के द्वारा किया जायेगा. 

  1. लेखाशास्त्रम् :

प्रत्येकं धार्मिकस्थानं स्वतन्त्रतया स्वस्य आयव्ययस्य लेखाः परिपालनं कर्तव्यं भविष्यति तथा च जिलासनातनमण्डलेन स्वस्य अधिकारक्षेत्रस्य सर्वेषां धार्मिकस्थानानां लेखाः संग्रहणं कृत्वा राज्यसनातनमण्डलाय प्रतिवर्षं उपलब्धं कर्तव्यं भविष्यति।

सर्वकारेण चालितानां धार्मिकस्थानानां आयव्ययस्य लेखा जिल्ला सनातनमण्डलाय अनिवार्यतया प्रदातव्यं भविष्यति।

राष्ट्रियधर्मस्थलानां आयस्य प्रतिवर्षं राष्ट्रीयसनातनमण्डलेन गण्यते।

सर्वकारसञ्चालितराष्ट्रीयधार्मिकस्थानेषु स्वस्य आयव्ययस्य लेखाः राष्ट्रियसनातनमण्डलाय अनिवार्यतया प्रदातव्याः भविष्यन्ति।

सर्वकाराद् आर्थिकसाहाय्यं प्राप्यमाणानां धार्मिकस्थानानां याचिते वार्षिकरूपेण स्वस्य आयव्ययस्य विवरणं सर्वकारेण सह साझां कर्तव्यं भविष्यति।

  1. धार्मिकस्थानानां आयवितरणम्:

धार्मिकस्थलेभ्यः उत्पन्नस्य आयस्य निश्चितप्रतिशतं सनातनमण्डलेन स्थापिते धार्मिककोषे धर्मसेवारूपेण अनिवार्यतया निक्षिप्तं भविष्यति।

धार्मिकस्थानानां आयव्ययस्य समीक्षां कृत्वा प्रतिवर्षद्वये धर्मसेवाभागः पुनः निर्धारितः भविष्यति।

सर्वकारेण चालितानां वा आर्थिकसाहाय्यं प्राप्यमाणानां धार्मिकस्थानानां आयस्य किञ्चित् प्रतिशतं धार्मिकसेवारूपेण धार्मिककोषे अपि निक्षिप्तं भविष्यति ।

  1. धार्मिकनिधिं धार्मिकसेवायोगदानं च प्रयोजनं उपयोगः च:

धार्मिकस्थानैः उत्पन्नस्य आयस्य भागः धर्मसेवारूपेण धार्मिककोषे निक्षिप्तः भविष्यति।

धार्मिककोषस्य प्रबन्धनं राष्ट्रियसनातनमण्डलेन भविष्यति।

धर्मसेवारूपेण प्राप्तं आयं केवलं सनातनधर्मसेवायै एव उपयुज्यते।

आयरहितधर्मस्थानानां निर्वाहार्थं धार्मिकनिधिद्वारा धनं प्रदत्तं भविष्यति।

धार्मिकशिक्षायाः धार्मिकविद्यालयस्थापनार्थं धार्मिकनिधिद्वारा धनं प्रदत्तं भविष्यति।

सनातनधर्मस्य प्रचारप्रसाराय धार्मिककोषद्वारा धनं दीयते।

सनातन बोर्डस्य कर्मचारिणां मानदं धार्मिककोषद्वारा प्रदत्तं भविष्यति।

सनातनमण्डलेन स्वतन्त्रतया चालितानां धार्मिकस्थानानां पुरोहितानाम्, पुरोहितानाम्, कर्मचारिणां च मानदं धार्मिककोषद्वारा प्रदत्तं भविष्यति।

  1. धार्मिकस्थानानां प्रबन्धनम्:

धार्मिकपरिषदः कस्यापि धार्मिकस्थानस्य प्रकृतिं, कार्यप्रणालीं, परम्परां, रीतिरिवाजं वा स्थानीयनियमं विश्वासं च परिवर्तयितुं अधिकारं न प्राप्स्यति।

धार्मिकस्थानानां पारम्परिकं वा स्थानीयं वा विश्वासं नियमं च आधारीकृत्य स्वस्य धार्मिककार्यं कर्तुं पूर्णः अधिकारः भविष्यति।

  1. कर्मचारिणां नियुक्तिः :

धार्मिकस्थानेषु केवलं सनातनधर्मकर्मचारिणां नियुक्तिः भविष्यति।

प्रत्येकं स्वायत्तं धार्मिकस्थानं स्वस्य दैनन्दिनकार्याणां संचालनाय स्वस्य सुविधानुसारं सनातनीकर्मचारिणां नियुक्तिं कर्तुं समर्थः भविष्यति।

धार्मिकपरिषदाश्रितेषु धार्मिकस्थानेषु कर्मचारिणां नियुक्तिः सनातनमण्डलेन क्रियते।

कर्मचारिणां नियुक्तौ लिङ्ग-जाति-वर्ण-वर्ग-अन्य-प्रकार-आधारेण कोऽपि भेदभावः न भविष्यति ।

एतादृशान् धार्मिकस्थानान् विहाय यत्र कस्मिंश्चित् प्रकारे पुरोहितानाम् नियुक्तेः नियमः अस्ति, तत्र अन्येषु सर्वेषु धर्मस्थानेषु पुरोहितानाम् अथवा पुरोहितानाम् नियुक्तौ लिङ्गजातिवर्णवर्गस्य अन्यप्रकारस्य वा विवेकः न भविष्यति ।

सर्वेषां कर्मचारिणां नियुक्तिः तदा एव कर्तुं शक्यते यदा तेषां नियमानुसारं योग्यता भवति।

-----------------------------------------------------------------

-----------------------------------------------------------------

सनातन बोर्ड के द्वारा सनातन धर्मियों का संरक्षण

  1. ईशनिंदा:

वैश्विकरूपेण सनातनधर्मस्य अल्पसंख्यकत्वात् सनातनधर्मस्य एकेश्वरवादीनां वर्चस्ववादीनां च विश्वासैः सनातनधर्मविरुद्धं निरन्तरप्रचारात् आक्रमणात् च रक्षणार्थं सनातनमण्डलेन निन्दाविरोधीकानूनस्य मसौदा निर्मितः भविष्यति।

निन्दासम्बद्धेषु विषयेषु निर्णयं कर्तुं दण्डं दातुं च प्राथमिकः अधिकारः राज्यसनातनमण्डलस्य भविष्यति।

राज्यसनातनमण्डलस्य निर्णयस्य विरुद्धं राष्ट्रियसनातनमण्डले अपीलं कर्तुं शक्यते तथा च राष्ट्रियसनातनमण्डलस्य निर्णयः अन्तिमः भविष्यति।

कस्मिन् अपि सभ्ये प्रगतिशीले च समाजे निर्भयतया प्रश्नान् पृच्छितुं, संशयान् जनयितुं च नागरिकानां मौलिकः अधिकारः भवितुम् अर्हति । एतादृशे सति कस्मिन् अपि सभ्ये प्रगतिशीले च समाजे निन्दाविरोधी कार्यस्य स्थानं न भवितुमर्हति। एकेश्वरवादीनां, एकपक्षीयानां, वर्चस्ववादीनां च अनुयायिनां शिक्षितुं सनातनमण्डलस्य नित्यं प्रयासः भवितुम् अर्हति यत् तेषां अन्यधर्मस्य प्रति आदरः, प्रेम च भवतु येन कालान्तरेण निन्दाविरोधी अधिनियमः एव अप्रभावी, अनावश्यकः च भवति।

  1. नागरिकता:

भारतीयनागरिकतां प्राप्तुं सनातनमण्डलात् अनापत्तिप्रमाणपत्रं आवश्यकं भविष्यति।

नागरिकता इच्छुकानाम् आवेदकानां चरित्रं सनातनधर्मप्रति भक्तिः च परीक्षितुं सनातनमण्डलस्य कर्तव्यं भविष्यति।

यदि कोऽपि वर्तमाननागरिकः भारतस्य सनातनधर्मस्य वा हितस्य विरुद्धं कार्यं करोति तर्हि सनातनमण्डलस्य तस्य नागरिकतां निलम्बयितुं वा समाप्तुं वा अधिकारः भविष्यति।

विशेष:

सनातनधर्मेण परिभाषितः परिवारः- माता, पिता, पतिः, पत्नी, भ्राता, भगिनी, पुत्रः, पुत्री, भगिनी, भ्राता, स्नुषा, जामाता सर्वे एकस्य परिवारस्य सदस्याः भविष्यन्ति तथा च एकस्मिन् परिवारे प्रयोज्य नियमाः एतेषां सर्वेषां सदस्यानां कृते समानरूपेण प्रयोज्यः भविष्यन्ति।

Leave a Comment:
अत्र स्वस्य सुझावः, टिप्पणीः, प्रश्नाः वा चिन्ता वा प्रस्तूयन्तु (कृपया स्वभाषां संयमितं, आदरपूर्णं च स्थापयन्तु):